Table of Contents

<<5-2-112 —- 5-2-114>>

5-2-113 दन्तशिखात् संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

दन्तशिखाशब्दाभ्यां बलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1894 दन्तशिखात्संज्ञायाम्। समाहारद्वन्द्वात्पञ्चमी। दन्तशब्दाच्छिखाशब्दाच्च मत्वर्थे वलच्स्यात्संज्ञायामित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.