Table of Contents

<<5-2-105 —- 5-2-107>>

5-2-106 दन्त उन्नत उरच्

प्रथमावृत्तिः

TBD.

काशिका

उन्नत इति प्रकृतिविशेषणम्। दन्तशब्दादुनतोपाधिकादुरच् प्रत्ययो भवति मवर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः उन्नत इति किम्? दन्तवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1192 उन्नता दन्ताः सन्त्यस्य दन्तुरः..

बालमनोरमा

1888 दन्त उन्नत उरच्। उन्नतविशेषणकाद्दन्तशब्दान्मत्वर्थेउरच्स्यादित्यर्थः। `उन्नत' इति प्रकृतिविशेषणम्। दन्त इति सप्तमी पञ्चम्यर्थे।

तत्त्वबोधिनी

1452 दन्त उन्नत। उन्नत इति किम्?। दन्तवान्।

Satishji's सूत्र-सूचिः

TBD.