Table of Contents

<<5-1-92 —- 5-1-94>>

5-1-93 तेन परिजय्यलभ्यकार्यसुकरम्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् परिजय्य, लभ्य, काय, सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति। मासेन परिजय्यः, शक्यते जेतुं, मासिको व्याधिः। सांवत्सरिकः। मासेन लभ्यः मासिकः पटः। मासेन कार्यम् मासिकं चान्द्रायणम्। मासेन सुकरः मासिकः प्रासादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1734 तेन परिजय्य। निर्वृत्तायदयः पञ्चार्था निवृत्ताः। तेन परिजय्यं, तेन लभ्यं तेन कार्यं, तेन सुकरमित्यर्थेषु। तृतीयान्ताट्ठञित्यर्थः। परिजय्य इत्यस्य विवरणं–जेतुं शक्य इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.