Table of Contents

<<5-1-89 —- 5-1-91>>

5-1-90 षष्टिकाः षष्टिरात्रेण पच्यन्ते

प्रथमावृत्तिः

TBD.

काशिका

षष्टिकशब्दो निपात्यते। बहुवचनम् अतन्त्रम्। षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञा एषा धान्यचिशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1733 षष्टिकाः। तृतीयान्तादिति। `षष्टिरात्रशब्दा'दिति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.