Table of Contents

<<5-1-82 —- 5-1-84>>

5-1-83 षण्मासाण् ण्यच् च

प्रथमावृत्तिः

TBD.

काशिका

वयसि इत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरो ऽनुवर्तिष्यते। तेन त्रैऋऊप्यं भवति। षाण्मासय्ः, षण्मास्यः, षाण्मासिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1724 अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि। इष्यते तु ठञपि। तत्राह–यवप्यनुवर्तत इति। स्वरितत्वादिति भावः। तर्हि चकारः किमर्थ इत्यत आह–चाट्ठञिति। तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः।

तत्त्वबोधिनी

1332 यबप्यनुवर्तत इति। व्याख्यानमेवात्र शरणम्।

Satishji's सूत्र-सूचिः

TBD.