Table of Contents

<<5-1-71 —- 5-1-73>>

5-1-72 पारायणतुरायणचाद्न्रायणं वर्तयति

प्रथमावृत्तिः

TBD.

काशिका

समर्थविभक्तिरनुवर्तते। अर्हति इति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयति अधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1713 अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते–अतः परं ठञेवेति। आर्हीयेष्वर्थेषु प्राग्वतीयठ?ञपवादा आर्हीयाष्ठगादयः। आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः। पारायण। `द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः। पारायणं वर्तयतीति। पारायणं–वेदाध्ययनम्। तद्वर्तयति=आवर्तयतीत्यर्थः। पारायणिकः छात्र इति। गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः। तौरायणिको यजमान इति। ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः। चान्द्रायणिक इति। चान्द्रायणं कृच्छ्रविशेषः।

तत्त्वबोधिनी

1324 पारायण। आदित आरभ्य आन्तादविच्छेदेन वेदस्याध्ययनं पारायणम्। तच्च शिष्येण च निर्वत्र्यते, अन्यतराऽसंनिधौ अध्ययनक्रियाया अनिष्पादनात्, तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम्। तदाह—छात्र इति। यजमान इति। यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्र `तौरायणिक'इति न प्रयुज्यते, अनभिधानादिति भावः। चान्द्रायणं—-व्रतविशेषः।

Satishji's सूत्र-सूचिः

TBD.