Table of Contents

<<5-1-69 —- 5-1-71>>

5-1-70 स्थालीबिलात्

प्रथमावृत्तिः

TBD.

काशिका

छयतौ अनुवर्त्तेते स्थालीबिलशब्दाच् छयतौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्नर्थे। ठको ऽपवादौ। स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः। पाक्योग्याः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1711 स्थालीबिलात्। छयतावनुवर्तेते, तदर्हतीति च।

तत्त्वबोधिनी

1322 स्थालीबिलात्। छयतावनुवर्तेते। अस्माच्छयतौ स्तः। ठकोऽपवादः। पाकयोग्या इति। त्रिष्फलीकृता इति यावत्।

Satishji's सूत्र-सूचिः

TBD.