Table of Contents

<<5-1-64 —- 5-1-66>>

5-1-65 शीर्षच्छेदाद् यच् च

प्रथमावृत्तिः

TBD.

काशिका

शीर्षच्छेदशब्दाद् द्वितीयासमर्थान् नित्यम् अर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। चकाराद् यथाविहितं च। शिरश्छेदं नित्यम् अर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1707 शीर्षच्छेदाद्यच्च। चादार्हीयदृक्। ननु `शीर्षंश्छन्दसी'ति छन्दस्येव शिरसः शीर्षादेव विधानात्कथमिह शीर्षादेश इत्यत आह–यट्ठकोरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.