Table of Contents

<<5-1-106 —- 5-1-108>>

5-1-107 कालाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

कालशब्दात् यत् प्रत्ययो भवति तदस्य प्राप्तम् इत्यस्मिन् विषये। कालः प्राप्तो ऽस्य काल्यः तापः। काल्यं शीतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1747 कालाद्यत्। तदस्य प्राप्तमित्येव। प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः। प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम्। कल्यमेव काल्यं वा।

तत्त्वबोधिनी

1345 काल्यं शीतमिति। `प्रत्यूषोऽहर्मुखं कल्य'मित्यमरः। तत्र प्रातःकाले काल्यशब्दस्य व्युत्पत्त्यन्तरं मृग्यम्।

Satishji's सूत्र-सूचिः

TBD.