Table of Contents

<<5-1-99 —- 5-1-101>>

5-1-100 कर्मवेषाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति सम्पादिनि इत्येतस्मिन् विषये। ठञो ऽपवादः। कर्मणा सम्पद्यते कर्मण्यम् शरीरम्। वेषेण संपद्यते वेष्यो नटः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1741 कर्मवेषाद्यत्। तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.