Table of Contents

<<4-4-57 —- 4-4-59>>

4-4-58 परश्वधाट् ठञ् च

प्रथमावृत्तिः

TBD.

काशिका

परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक्। स्वरे विशेषः। परश्वधः प्रहरणम् अस्य पारश्वधिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1587 पर\उfffदाआधाट्ठञ् च। `तदस्य प्रहरण'मित्येव। चाट्ठक्। `परशुश्च पर\उfffदाधः' इत्यमरः।

तत्त्वबोधिनी

1225 पर\उfffदाधाट्ठञ्। चाट्ठक्। `द्वयोः कुठारः स्वधितिः परशुश्च पर\उfffदाधः'। परलोक इति। एतच्चाबिधानशक्तिस्वाभाव्याल्लभ्यते।

Satishji's सूत्र-सूचिः

TBD.