Table of Contents

<<4-4-125 —- 4-4-127>>

4-4-126 अश्विमानण्

प्रथमावृत्तिः

TBD.

काशिका

अश्विशब्दो यस्मिन् मन्त्रे ऽस्ति सो ऽश्विमान्। अश्विमच्छब्दादण् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। अश्विमानुपधानो मन्त्रः आसामि ष्टकानाम् इति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये 6-4-164 इति प्रकृतिभावः। आश्विनीरुपदधाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.