Table of Contents

<<4-4-113 —- 4-4-115>>

4-4-114 सगर्भसयूथसनुताद् यन्

प्रथमावृत्तिः

TBD.

काशिका

सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। स्वरे विशेषः। अनु भ्राता सगर्भ्यः। अनु सहा सयूथ्यः। यो नः सनुत्यः। सर्वत्र समानस्य छन्दसि इति सभावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.