Table of Contents

<<4-4-112 —- 4-4-114>>

4-4-113 स्रोतसो विभाषा ड्यड्ड्यौ

प्रथमावृत्तिः

TBD.

काशिका

स्रोतःशब्दाद् विभाषा ड्यत् द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। पक्षे सो ऽपि भवति। स्रोतसि भवः स्रोत्यः। स्रोतस्यः। ड्यड्ड्ययोः स्वरे विशेषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.