Table of Contents

<<4-4-10 —- 4-4-12>>

4-4-11 श्वगणाट् ठञ्च

प्रथमावृत्तिः

TBD.

काशिका

श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ठन् श्वगणिकः। श्वगणिका। श्वाऽदेरिञि 7-3-8 इत् यत्र वक्ष्यति, इकारादिग्रहणं च कर्तव्यम् श्वागणिकाद्यर्थम् 7-3-8 इति। तेन थत्रि द्वरादिकार्यं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1538 \उfffदागणाट्ठञ् च। `उक्तविषये' इति शेषः। \उfffदागणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः। \उfffदाआगणिक इत्युदाहरणं वक्ष्यति। तत्र \उfffदान्शब्दस्य द्वारादित्वादेजागमे प्राप्ते।

तत्त्वबोधिनी

1194 \उfffदागणाट्ठञ्च। ठकोऽपादः।

Satishji's सूत्र-सूचिः

TBD.