Table of Contents

<<4-3-5 —- 4-3-7>>

4-3-6 दिक्पूर्वपदाट् ठञ् च

प्रथमावृत्तिः

TBD.

काशिका

दिक्पूर्वपदादर्धान्तात् प्रातिपदिकात् ठञ् प्रत्ययो भवति, चकाराद् यत् च शैषिकः। अणो ऽपवादः। पौर्वार्धिकम्। पूर्वार्ध्यम्। दाक्षिणार्धिकम्, दक्षिणार्ध्यम्। पदग्रहणं स्वरूपविधिनिवारणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1356 दिक्पूर्वपदायट्ठञ् च। अर्धादित्येव। परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात्।

तत्त्वबोधिनी

1069 दिक्। पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.