Table of Contents

<<4-3-45 —- 4-3-47>>

4-3-46 ग्रीष्मवसन्तादन्यत्रस्याम्

प्रथमावृत्तिः

TBD.

काशिका

ग्रीष्मवसन्तशब्दाभ्याम् अन्यतरस्यां वुञ् प्रत्ययो भवति उप्ते ऽर्थे। ऋत्वणो ऽपवादः। ग्रीष्मं सस्यम्, ग्रैष्मकम्। वासन्तम्, वासन्तकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1400 ग्राष्मवसन्तात्। ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.