Table of Contents

<<4-3-3 —- 4-3-5>>

4-3-4 अर्धाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

अर्धशब्दात् यत् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। अर्ध्यम्। सपूर्वपदाट् ठञ् वक्तव्यः। बालेयार्धिकम्। गौतमार्धिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1354 अर्धात्। अध्र्य इति। अर्धे जातादिरित्यर्थः। `सपूर्वपदाट्ठञ् वाच्यः' इति वार्तिकं भाष्ये स्थितम्। बालेयार्धिकः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.