Table of Contents

<<4-2-78 —- 4-2-80>>

4-2-79 कौपधाच् च

प्रथमावृत्तिः

TBD.

काशिका

ककारौपधात् च प्रातिपदिकातन् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य उवर्नलक्षणस्य च अञो ऽपवादः। कार्णच्छिद्रिकः कूपः। कार्णवेष्टकः। कृकवाकुना निर्वृत्तं कार्कवाकवम्। त्रैशङ्कवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1272 कोपधाच्च। कार्णच्छिद्रक इति। कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः। कार्कवाकवमिति। कृकवाकुना निर्वृत्तः कूप इत्यर्थः। ओर्गुणः। आदिवृद्धौ रपरत्वम्। त्रैशङ्कवमिति। त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.