Table of Contents

<<4-2-73 —- 4-2-75>>

4-2-74 उदक् च विपाशः

प्रथमावृत्तिः

TBD.

काशिका

विपाशः उत्तरे कूले ये कूपास्तेष्वभिधेयेषु अञ् प्रत्ययो भवति चातुरर्थिकः। अणो ऽपवादः। अबह्वजर्थ आरम्भः। दत्तेन निर्वृतः कूपः दात्तः। गौप्तः। उदकिति किम्? दक्षिणतो विपाशः कूपेषु अणेव दात्तः। गौप्तः। स्वरे विशेषः। महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1267 उदक्च विपाशः। उत्तरे कूले इति। विपाश्शब्दः शकारान्तो नदीविशेषवाची।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.