Table of Contents

<<4-2-72 —- 4-2-74>>

4-2-73 बह्वचः कूपेषु

प्रथमावृत्तिः

TBD.

काशिका

बह्वचः प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेसु। अणो ऽपवादः। यथासम्भवमर्थाः सम्बध्यन्ते। दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः। कापिलवरत्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1266 बह्वचः कूपेषु। बह्वचः प्रातिपदिकादञ्चतुष्र्वर्थेषु। अणोऽपवादः दीर्घवरत्रेण निर्वृतः कूपः–दैर्घवरत्रः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.