Table of Contents

<<4-2-70 —- 4-2-72>>

4-2-71 ओरञ्

प्रथमावृत्तिः

TBD.

काशिका

चत्वारो ऽर्थाः अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकात् यथविहितं समर्थविभक्तियुक्तातञ् प्रत्ययो भवति तदस्मिन्नस्ति इत्येवम् आदिष्वर्थेषु। अणो ऽपवादः। अरडु आरडवम्। कक्षतु काक्षतवम्। कर्कटेलु कार्कटेलवम्। नद्यां तु परत्वान् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुबास्त्वादिभ्यो ऽणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1264 ओरञ्। `तदस्मिन्नस्ती'त्यादिषु चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ्स्यात्। अणोऽपवादः। अञधिकारः `सुवास्त्वादिभ्योऽण् इति यावत्। काक्षतवमिति। कक्षतुरस्मिन्नस्तीत्यादि विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.