Table of Contents

<<4-2-18 —- 4-2-20>>

4-2-19 उदश्वितो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

उदश्विच्छब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत् येतस्मिन्नर्थे अन्यतरस्यां ठक् प्रत्ययो भवति, पक्षे यथाप्राप्तमण् भवति। औदश्वित्कम्, औदश्वितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1201 उद\उfffदिआतो। ठक्स्यादिति। शेषपूरणमिदम्। उक्तविषये उद\उfffदिआच्छब्दाट्ठग्वा स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.