Table of Contents

<<4-2-100 —- 4-2-102>>

4-2-101 द्युप्रागपागुदक्प्रतीचो यत्

प्रथमावृत्तिः

TBD.

काशिका

दिव् प्राचपाचुदच् प्रत्यचित्येतेभ्यो यत् प्रत्ययो भवति शैसिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1076 दिव्यम्. प्राच्यम्. अपाच्यम्. उदीच्यम्. प्रतीच्यम्..

बालमनोरमा

1302 द्युप्रागपाक्। दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः। सूत्रे `दिव उत्' इत्युत्त्वेन निर्देशः। दिव्यमिति। दिवि जातादीत्यर्थः। प्राच्यमिति। प्राचि प्रदेशे जातादीत्यर्थः। तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते `अनिदिता'मिति नलोपे `अचः' इत्यकारलोपे `चौ' इति दीर्घे प्राच्यमिति रूपम्। अपाच्यमिति। इदमपि पूर्ववत्। उदीच्यमिति। अत्र `उद ईदि'ति ईत्त्वं विशेषः। प्रतीच्यमिति। प्राच्यवद्रूपम्।

तत्त्वबोधिनी

1044 द्युप्रागपा। दिव्यमिति। सूत्रे `दिव उ' दित्युत्वेन निर्देश इति भावः। अपाची दक्षिणा दिक्। द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठ्यः, `यदिन्द्र प्रागपागुद'गित्यादौ तथा दर्शनादिति स्थितं मनोरमायाम्। केचुत्तु `प्राच्यवाचीप्रतीच्यास्ताः'इत्यमरकेशे अवाचीति दन्त्योष्ठ\उfffद्पाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपि `अवा'गिति पठित्वा `अवाच्य'मित्युदाहरन्ति। `प्रागपाक्'इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः। प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात्। कथं तर्हि `संस्काराः प्राक्तना इव'इति?। अत्राहुः—कालवाचिनः प्राक्शब्दाद्यतं बाधित्वा परत्वात्ट\उfffदुट\उfffदुलौ बोध्याविति।

Satishji's सूत्र-सूचिः

TBD.