Table of Contents

<<4-1-71 —- 4-1-73>>

4-1-72 संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियाम् ऊङ् प्रत्ययो भवति। अच्छन्दोर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायाम् इति किम्? कद्रुः। कमण्डलुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

519 संज्ञायाम्। कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम्। तदाह–कद्रकमणाडल्वोरित्यादि। अच्छन्दोऽर्थमिति। पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः। कद्रूरिति। नागानां मातुः संज्ञा। एतच्च महाभारतादौ स्पष्टम्। कमण्डलूरिति। कस्यचिन्मृगस्य संज्ञा। अत एव `चतुष्पाद्भ्यो ढ'ञित्यत्र कामम्जलेय इत्युदाहरिष्यते। पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्।

तत्त्वबोधिनी

468 कमण्डलुरिति। चतुष्पाज्जातिवाचतोऽयम्। अतएव `चतुष्पाभ्द्यो ढञ्'इत्यत्र `कामण्डवेय'इत्युदाहरिष्यति। पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्। अच्छन्दोर्थमिति। वेदे तु `कद्रुकमण्?डल्वोश्छन्दसी'त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः। अञो योऽकार इति। अञा अकारविशेषणं किम्?। शूरसेनी। `जनपदशब्दा'दित्यञः `अतश्चे'ति लुकि जातिलक्षणोऽत्र ङीष्।

Satishji's सूत्र-सूचिः

TBD.