Table of Contents

<<4-1-70 —- 4-1-72>>

4-1-71 कद्रुकमण्डल्वोश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

कद्रुशब्दात् कमण्डलुशब्दाच् च छन्दसि चिषये स्त्रियां ऊङ् प्रत्ययो भवति। कद्रूश्च वै सुपर्णी अ। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसि इति किम्? कद्रुः। कमण्दलुः। गुग्गुलुमधुजतुपतयालूनाम् इति वक्तव्यम्। गुगुलूः। मधूः। जतूः। पतयालूः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.