Table of Contents

<<4-1-22 —- 4-1-24>>

4-1-23 काण्डान्तात् क्षेत्रे

प्रथमावृत्तिः

TBD.

काशिका

काण्डशब्दान्तात् द्विगोस् तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे कण्डे प्रमाणम् अस्याः क्षेत्रभक्तेः, प्रमणे द्वयसज्दघ्नञ्मात्रचः 5-2-37 इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर् नित्यम् इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्तिः। काण्डशब्दस्य अपरिमाणवाचित्वात् पूर्वेण एव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति। प्रमाणविशेषः काण्डम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

475 काण्डान्तात्क्षेत्रे। `द्विगोः' इति, `न तद्धितलुकी'ति चानुवर्तते। तदाह– क्षेत्रे य इत्यादि। द्वे काण्डे इति। षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः। द्वे काण्डे प्रमाणमस्या इति विग्रहे `तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम्। तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति। नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात्। क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंच `द्विकाण्डा क्षेत्रभक्ति'रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात्। द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीता `द्विकाण्डी बहवे'त्यत्रैव ङीम्निषेधः स्यात्। अतोऽन्तग्रहणम्। द्विकाण्डी रज्जुरिति। पूर्ववन्मात्रचो लुकि `द्विगो'रिति ङीप्। क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः। ननु `अपरिमाणे'ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उत `ऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्' इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् ?। नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात्। न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेन `अपरिमाणे'त्यनेनैव `द्विकाण्डा क्षेत्रभक्ति'रित्यत्रापि ङीब्निषेधसंभवेन `काण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्र `द्विकाण्डीरज्जु'रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः।

तत्त्वबोधिनी

428 काम्ढान्तात्। षोडशहस्तप्रमाणो दण्डः काण्डम्। यद्यपि विशेषणेन तदन्तविधिः सिद्धः, तथाप्यसत्यन्तग्रहणे `क्षेत्रे'इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तु काण्डान्तस्य। ततश्च द्वाभ्यां काण्डाभ्यां=काण्डप्रमिताभ्यां क्रीता `द्विकाण्डी वडवे'त्यत्र निषेधः स्यात्। इह तु निषेधो न स्यात्–`द्विकाण्?डा क्षेत्र भक्ति'रिति। अत्र हि काण्डं प्रमाणे वर्तते, काण्डान्तस्तु क्षेत्रे, अतोऽन्तग्रहणं कृतम्। इह `द्विगो'रित्यनुवर्तते `न तद्धितलुकी'ति च, तदाह– द्विगुस्ततो न ङीबत्यादि। मात्रच इति।`द्वयसचो लु'गिति प्राचोक्तं नादर्तव्यम्। `प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे'ति सिद्धान्तादिति भावः। द्विकाण्डी रज्जुरिति। द्वे काण्डे प्रमाणमस्याः। पूर्ववत्ताद्धितलुक्। द्विगोः'इति ङीप्। नन्विहापरिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्यायामपरतया अपरिमाणार्थत्वात्, परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणम्– आढककुडवादि, नतु यथाकथञ्चिच्परिच्छेदकमात्रम्। यदाहुः–`ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः'इति। अतएव `द्विहस्ता भित्ति'रित्यत्र ङीम्न भवतीति चेदत्रीहुः–नियमार्थमिदं `क्षेत्र एव निषेधा यथा स्या'दिति। तथा च `द्विकण्डी रज्जु'रित्यत्र ङीबेव सूत्रारम्भस्य फलमिति।

Satishji's सूत्र-सूचिः

TBD.