Table of Contents

<<4-1-166 —- 4-1-168>>

4-1-167 यूनश् च कुत्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

कुत्सायां गम्यमनायां यूनो वा युवसंज्ञा भवति। निवृत्तिप्रधानो विकल्पः। युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञा एव भवति, प्रतिपक्षाभावात्। गार्ग्यो जाल्मः। गार्ग्यायणो वा। वात्स्यो जाल्मः वात्स्यायनो वा। दाक्षिर् जाल्मः दाक्षायणो वा। कुत्सायाम् इति किम्? गार्ग्यायणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.