Table of Contents

<<4-1-143 —- 4-1-145>>

4-1-144 भ्रातुर् व्यच् च

प्रथमावृत्तिः

TBD.

काशिका

भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच् छश्च। अणो ऽपवादः। भ्रातृव्यः, भ्रात्रीयः। तकारः स्वरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1151 भ्रातुव्र्यच्च। तकारः `तित्स्वरित'मिति स्वरार्थ इति बोध्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.