Table of Contents

<<4-1-118 —- 4-1-120>>

4-1-119 ठक् च मण्डूकात्

प्रथमावृत्तिः

TBD.

काशिका

मण्डूकशब्दातपत्ये ढक् प्रत्ययो भवति। चकारातण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1106 अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च। मण्डूको नाम ऋषिः पक्षे इञिति। पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.