Table of Contents

<<3-4-59 —- 3-4-61>>

3-4-60 तिर्यच्यपवर्गे

प्रथमावृत्तिः

TBD.

काशिका

तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः। समाप्य गतः इत्यर्थः। अपवर्गे इति किम्? तिर्यक्कृत्वा काष्ठं गतः। तिर्यचि इति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदो ऽश्, अदसो मात् 1-1-12 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1632 तिर्यक्कृत्वेति। अनृजुत्वादग्रतः स्थितं पार्\उfffदातः कृत्वा गत इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.