Table of Contents

<<3-4-11 —- 3-4-13>>

3-4-12 शकि णमुल्कमुलौ

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इत्येव। शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल् कमुलित्येतौ प्रत्ययु भवतः। णकारो वृद्ध्यर्थः। ककारो गुणवृद्धिप्रतिषेधार्थः। लकारः स्वरार्थः। अग्निं वै देवा विभाजं नाशक्नुवन्। विभक्तुम् इत्यर्थः। अपलुम्पं न अशक्नोत्। अपलोप्तुम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.