Table of Contents

<<3-4-10 —- 3-4-12>>

3-4-11 दृशे विख्ये च

प्रथमावृत्तिः

TBD.

काशिका

तुमर्थे छन्दसि इत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः दृशे विश्वाय सूर्यम्। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

63 अथाशीर्लिङि विशेषमाह–लिङाशिषि। `लि'ङिति लुप्तषष्ठीकं पदम्। तिङ्?शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते। तदाह–आशिषि लिङस्तिङिति। सार्वधातुकसंज्ञाऽपवादोऽयम्। ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.