Table of Contents

<<3-4-106 —- 3-4-108>>

3-4-107 सुट् तिथोः

प्रथमावृत्तिः

TBD.

काशिका

लिङः इत्येव। लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति। तकरथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकारे इकर उच्चारणार्थः। कृषीष्त। कृषीयास्ताम्। कृषीष्ठाः। कृषीयास्थाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

525 लिङस्तथोः सुट्. यलोपः. आर्धधातुकत्वात्सलोपो न. एधिषीष्ट. एधिषीयास्ताम्. एधिषीरन्. एधिषीष्ठाः. एधिषीयास्थाम्. एधिषीध्वम्. एधिषीय. एधिषीवहि. एधिषीमहि. ऐधिष्ट. ऐधिषाताम्..

बालमनोरमा

59 तथा च प्रकृते भव यास् त इति स्थिते– सुट्?तिथोः। लिङः सीयुडित्यतो लिङ इत्यनुवर्तते। तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवनचम्। इकार उच्चारणार्थः। तदाह- -लिङस्तकारेति। सुटि टकार इत्, उकार उच्चारणार्थः। भव यास् स् त् इति स्थितम्। नन्विह परेण सुटा यासुटः कथं न बाधः ?। भवेयुरित्यादौ परस्मैपदेषु यासुड्?विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति–सुटा यासुण्न बाध्यत इति। तत्कुतः इत्यत आह– लिङो यासुडिति। लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः। तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः।

तत्त्वबोधिनी

44 तकारादिकार उच्चारणार्थः।

Satishji's सूत्र-सूचिः

वृत्ति: लिङस्तथोः सुट्। A तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्।

उदाहरणम् – कृषीष्ट derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix “त” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + सीयुट् त 3-4-102, 1-1-46
= कृ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् त” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कृ + सीय् सुट् त 3-4-107, 1-1-46
= कृ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:। Note: 7-2-10 stops 7-2-35.
= कृ + सीस्त 6-1-66

Example continued under 1-2-12.