Table of Contents

<<3-3-85 —- 3-3-87>>

3-3-86 सङ्घौद्घौ गणप्रशंसयोः

प्रथमावृत्तिः

TBD.

काशिका

समुदोः उपपदयोः हन्तेः धातोः अप् प्रत्ययो भवति, टिलोपः घत्वं च निपात्यते, यथासङ्ख्यं गणे ऽभिधेये, प्रशंसायां गम्यमानायाम्। सङ्घः पशूनाम्। उद्घो मनुष्यः। गणप्रशंसयोः इति किम्? सङ्घातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1552 सङ्घोद्धौ। `मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवचकान्यमूनि' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.