Table of Contents

<<3-3-84 —- 3-3-86>>

3-3-85 उपघ्न आश्रये

प्रथमावृत्तिः

TBD.

काशिका

उपपूर्वात् हन्तेः अप् प्रत्ययः उपधालोपश्च निपात्यते आश्रये ऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रये इति किम्? पर्वतोपघात एव अन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.