Table of Contents

<<3-3-81 —- 3-3-83>>

3-3-82 करणे ऽयोविद्रुषु

प्रथमावृत्तिः

TBD.

काशिका

हनः इति वर्तते। अयस् वि द्रु इत्येतेषु उपपदेषु हन्तेः धातोः करणे कारके अप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यते अनेन इति अयोघनः। विघनः। द्रुघनः। द्रुघणः इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। पूर्वपदात् संज्ञायाम् अगः 8-4-3 इति वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.