Table of Contents

<<3-3-48 —- 3-3-50>>

3-3-49 उदि श्रयतियौतिपूद्रुवः

प्रथमावृत्तिः

TBD.

काशिका

उच्छब्दे उपपदे श्रयत्यादिभ्यो घञ् प्रतययो भवति। अजपोरपवादः। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः? वक्ष्यमाणं विभाषाग्रहणम् इह सिंहावलोकितन्यायेन सम्बध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः उत्पूर्वाच्छ्रयत्यादिभ्यो घञ् स्यात् । The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √यु (यु मिश्रणेऽमिश्रणे च २. २७) or √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) or √द्रु (द्रु गतौ १. १०९५) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘उद्’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: अजपोरपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अच्’ (in the case of √श्रि) prescribed by 3-3-56 and to the affix ‘अप्’ (in the case of √यु, √पू or √द्रु) prescribed by 3-3-57.

उदाहरणम् – उच्छ्रयणं उच्छ्राय: ।

उद् श्रि + घञ् 3-3-49
= उद् श्रि + अ 1-3-3, 1-3-8, 1-3-9
= उद् श्रै + अ 7-2-115
= उद् श्राय् + अ = उद् श्राय 6-1-78
= उज् श्राय 8-4-40
= उच् श्राय 8-4-55
= उच्छ्राय/उच्श्राय 8-4-63. ‘उच्छ्राय/उच्श्राय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.