Table of Contents

<<3-3-47 —- 3-3-49>>

3-3-48 नौ वृ धान्ये

प्रथमावृत्तिः

TBD.

काशिका

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्दे उपपदे वृ इत्येतस्माद् धातोः धान्यविशेषे ऽभिधेये घञ् प्रत्ययो भवति। अपो ऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्ये इति किम्? निवरा कन्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.