Table of Contents

<<3-3-38 —- 3-3-40>>

3-3-39 व्युपयोः शेतेः पर्याये

प्रथमावृत्तिः

TBD.

काशिका

वि उप इत्येतयोः उपपदयोः शेतेर् धातोः घञ् भवति पर्याये गम्यमाने। तव विशायः। मम विशायः। तव राजोपशायः। तव राजानम् उपशयितुं पर्यायः इत्यर्थः। पर्याये इति किम्? विशयः। उपशयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.