Table of Contents

<<3-3-30 —- 3-3-32>>

3-3-31 यज्ञे समि स्तुवः

प्रथमावृत्तिः

TBD.

काशिका

यज्ञविषये प्रयोगे सम्पूर्वात् स्तौतेर् घञ् पर्त्ययो भवति। संरतावः छन्दोगानाम्। समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः इत्युच्यते। यज्ञे इति किम्? संस्तवः छात्रयोः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1523 यज्ञे समि। अधिकरणे ल्युटोऽपवादोऽयं घञ्।

Satishji's सूत्र-सूचिः

TBD.