Table of Contents

<<3-3-29 —- 3-3-31>>

3-3-30 कृ\उ0304 धान्ये

प्रथमावृत्तिः

TBD.

काशिका

उन्न्योः इति वर्तते। कृ\उ0304 इत्येतस्माद् धातोरुन्न्योः उपपदयोः घञ् प्रतयो भवति, धान्यविषयश्चेद् धात्वर्थो भवति। विक्षेपार्थस्य किरतेर् ग्रहणं, न हिंसार्थस्य, अनभिधानातुत्कारो धान्यस्य। निकारो धान्यस्य। धान्ये इति किम्? भैक्ष्योत्करः। पुष्पनिकरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.