Table of Contents

<<3-3-24 —- 3-3-26>>

3-3-25 वौ क्षुश्रुवः

प्रथमावृत्तिः

TBD.

काशिका

वावुपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ् प्रत्ययो भवति। अपो ऽपवादः। विक्षावः। विश्रावः। वौ इति किम्? क्षवः। श्रवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.