Table of Contents

<<3-3-21 —- 3-3-23>>

3-3-22 उपसर्गे रुवः

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गे उपपदे रौतेर् धातोर् घञ् प्रत्ययो भवति। अपो ऽपवादः। संरावः। उपरावः। उपसर्गे इति किम्? रवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1521 रव इति। `ॠदोर'बित्यप्।

Satishji's सूत्र-सूचिः

TBD.