Table of Contents

<<3-3-171 —- 3-3-173>>

3-3-172 शकि लिङ् च

प्रथमावृत्तिः

TBD.

काशिका

शकि इति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर् वचनम् लिङा बाधा मा भूतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

645 शकि लिङ् च। `शक्' इति भावे क्विबन्तम्। शक्तौ गम्यमानायामित्यर्थः। भारं त्वं वहेरिति। वोढुं शक्त इत्यर्थः। `माङि लु'ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते। ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते – कथमिति। परिहरति– नायं माङिति। किंत्विति। ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः। नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वे `माङि लु'ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये `न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः शक्तौ लिङ् स्यात् चात्कृत्याः । The affix लिँङ् as well as the affixes having the designation “कृत्य” are used after a verbal root when the sense is that of ‘capability’.

उदाहरणम् – भवता खलु भारो वोढव्यः। भवान् खलु भारं वहेत्।