Table of Contents

<<3-3-129 —- 3-3-131>>

3-3-130 अन्येभ्योऽपि दृश्यते

प्रथमावृत्तिः

TBD.

काशिका

अन्येभ्यो ऽपि धातुभ्यः गत्यर्थेभ्यः छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनामकृणोद् ब्रह्मणे गाम्। सुवेदनामकृणोर्ब्रह्मणे गाम्। भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः। दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः ।

In the classical language, the affix युच् is used following any one of the verbal roots listed below when in composition with either ‘ईषत्’ or ‘दुर्’/'दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease’ -
(i) √शास् (शासुँ अनुशिष्टौ २. ७०)
(ii) √युध् (युधँ सम्प्रहारे ४. ६९)
(iii) √दृश् (दृशिँर् प्रेक्षणे १. ११४३)
(iv) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(v) √मृष् (मृषँ तितिक्षायाम् ४. ६०)
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.

उदाहरणम् – दु:खेन युध्यत इति दुर्योधन: । ‘दुर्योधन’ is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) in composition with ‘दुर्’/'दुस्’।
Note: √युध् (युधँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being transitive (‘to fight against’) here.

दुर्/दुस् + युध् + युच् By वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to the वार्तिकम् from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= दुर्/दुस् + युध् + यु 1-3-3, 1-3-9
= दुर्/दुस् + युध् + अन 7-1-1, 1-1-55
= दुर्/दुस् + योधन 7-3-86

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘योधन’ using the सूत्रम् 2-2-19. Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30. ‘दुर्/दुस् + योधन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दुर्योधन 8-2-66, 1-3-2, 1-3-9