Table of Contents

<<3-3-127 —- 3-3-129>>

3-3-128 आतो युच्

प्रथमावृत्तिः

TBD.

काशिका

ईषदादयो ऽनुवर्तन्ते। कर्तृकर्मणोः इति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषु उपपदेषु आकारान्तेभ्यो धतुभ्यः युच् प्रत्ययो भवति। खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

880 खलोऽपवादः. ईषत्पानः सोमो भवता. दुष्पानः. सुपानः..

बालमनोरमा

तत्त्वबोधिनी

1582 इत्यादीति। आदिशब्देन दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ईषद्दुःसुषु दुःखसुखार्थेषूपपदेष्वातो युच् । The affix युच् is used following a verbal root ending (ref. 1-1-72) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/'दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.

उदाहरणम् – सुपानं विषं शङ्करेण । सुखेन पीयत इति सुपानम् । ‘सुपान’ is derived from the verbal root √पा (पा पाने १. १०७४) in composition with ‘सु’।

सु + पा + युच् 3-3-128
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= सु + पा + यु 1-3-3, 1-3-9
= सु + पा + अन 7-1-1, 1-1-55
= सु + पान 6-1-101

Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘पान’ using the सूत्रम् 2-2-19. Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘सु’ is placed in the prior position as per 2-2-30.
= सुपान । ‘सुपान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.