Table of Contents

<<3-3-113 —- 3-3-115>>

3-3-114 नपुंसके भावे क्तः

प्रथमावृत्तिः

TBD.

काशिका

नपुंसकलिङ्गे भावे धतोः क्तः प्रत्ययो भवति। हसितम्। सहितम्। जल्पितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

893 नुपंसके भावे क्तः। कालसामान्ये इति। अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः। अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादिति `णेरध्ययने वृत्त'मिति सूत्रे भाष्यकैयटयोः स्पष्टम्। तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति– जल्पितमित्यादि। गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम्। अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः क्लीबत्वविशिष्टे भावे कालसामान्ये क्त: स्यात् । The affix ‘क्त’ may be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state, without restriction to the time frame (past, present or future.)
Note: The affix ‘क्त’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix घञ् prescribed by 3-3-18.
Note: The affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा may only be used to denote an action in the past tense. In contrast, the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114 does not have the restriction on tense.
Note: When a word is derived by using the affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा, the connecting word takes the third case – e.g. बालकेन हसितम्। In contrast, when a word is derived by using the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114, the connecting word takes the sixth case e.g. बालकस्य हसितम्।

उदाहरणम् – हसितम् derived from the verbal root √हस् (हसेँ हसने १. ८२२).

हस् + क्त 3-3-114
= हस् + त 1-3-8, 1-3-9
= हस् + इट् त 7-2-35, 1-1-46
= हसित 1-3-3, 1-3-9. ‘हसित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.