Table of Contents

<<3-3-108 —- 3-3-110>>

3-3-109 संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भवति। उद्दालकपुष्पभञ्जिका। वरणपुष्पप्रचायिका। अभ्यूषखादिका। आचोषखादिका। शालभञ्जिका। तालभञ्जिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1568 संज्ञायाम्। अधिकरणे ण्वुलर्थोऽयमारम्भः। उद्दालकः = श्लेष्मातकः, तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा भञ्जनं भञ्जिका। भावे ण्वुल्। उद्दालकपुष्पाणां भञ्जिकेत्यन्ये। सूत्रे आख्यानशब्दस्याऽल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकतयाऽर्थप्राप्तकममनुसृत्य व्याचष्टे- - परिप्रश्ने आख्याने चेति।

Satishji's सूत्र-सूचिः

TBD.