Table of Contents

<<3-2-69 —- 3-2-71>>

3-2-70 दुहः कब् घश् च

प्रथमावृत्तिः

TBD.

काशिका

दुहेर् धातोः सुप्युपपदे कप् प्रत्ययो भवति, घकारश्चान्तादेशः। कामदुघा धेनुः। अर्घदुघा। धर्मदुघ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

789 दुहः कुब्धश्च। सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ-। कामदुघेति। `धेनु'रिति शेषः। कामम् = अपेक्षितं दुग्धे इति विग्रहः।

तत्त्वबोधिनी

654 कामदुघेति। `धेनु'रिति शेषः। कामं दोग्धीति विग्रहः।

Satishji's सूत्र-सूचिः

TBD.